Declension table of ?māṃsita

Deva

MasculineSingularDualPlural
Nominativemāṃsitaḥ māṃsitau māṃsitāḥ
Vocativemāṃsita māṃsitau māṃsitāḥ
Accusativemāṃsitam māṃsitau māṃsitān
Instrumentalmāṃsitena māṃsitābhyām māṃsitaiḥ māṃsitebhiḥ
Dativemāṃsitāya māṃsitābhyām māṃsitebhyaḥ
Ablativemāṃsitāt māṃsitābhyām māṃsitebhyaḥ
Genitivemāṃsitasya māṃsitayoḥ māṃsitānām
Locativemāṃsite māṃsitayoḥ māṃsiteṣu

Compound māṃsita -

Adverb -māṃsitam -māṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria