Declension table of ?māṃsīyitavyā

Deva

FeminineSingularDualPlural
Nominativemāṃsīyitavyā māṃsīyitavye māṃsīyitavyāḥ
Vocativemāṃsīyitavye māṃsīyitavye māṃsīyitavyāḥ
Accusativemāṃsīyitavyām māṃsīyitavye māṃsīyitavyāḥ
Instrumentalmāṃsīyitavyayā māṃsīyitavyābhyām māṃsīyitavyābhiḥ
Dativemāṃsīyitavyāyai māṃsīyitavyābhyām māṃsīyitavyābhyaḥ
Ablativemāṃsīyitavyāyāḥ māṃsīyitavyābhyām māṃsīyitavyābhyaḥ
Genitivemāṃsīyitavyāyāḥ māṃsīyitavyayoḥ māṃsīyitavyānām
Locativemāṃsīyitavyāyām māṃsīyitavyayoḥ māṃsīyitavyāsu

Adverb -māṃsīyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria