Declension table of ?māṃsīyitavya

Deva

NeuterSingularDualPlural
Nominativemāṃsīyitavyam māṃsīyitavye māṃsīyitavyāni
Vocativemāṃsīyitavya māṃsīyitavye māṃsīyitavyāni
Accusativemāṃsīyitavyam māṃsīyitavye māṃsīyitavyāni
Instrumentalmāṃsīyitavyena māṃsīyitavyābhyām māṃsīyitavyaiḥ
Dativemāṃsīyitavyāya māṃsīyitavyābhyām māṃsīyitavyebhyaḥ
Ablativemāṃsīyitavyāt māṃsīyitavyābhyām māṃsīyitavyebhyaḥ
Genitivemāṃsīyitavyasya māṃsīyitavyayoḥ māṃsīyitavyānām
Locativemāṃsīyitavye māṃsīyitavyayoḥ māṃsīyitavyeṣu

Compound māṃsīyitavya -

Adverb -māṃsīyitavyam -māṃsīyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria