Declension table of ?māṃsīyiṣyat

Deva

MasculineSingularDualPlural
Nominativemāṃsīyiṣyan māṃsīyiṣyantau māṃsīyiṣyantaḥ
Vocativemāṃsīyiṣyan māṃsīyiṣyantau māṃsīyiṣyantaḥ
Accusativemāṃsīyiṣyantam māṃsīyiṣyantau māṃsīyiṣyataḥ
Instrumentalmāṃsīyiṣyatā māṃsīyiṣyadbhyām māṃsīyiṣyadbhiḥ
Dativemāṃsīyiṣyate māṃsīyiṣyadbhyām māṃsīyiṣyadbhyaḥ
Ablativemāṃsīyiṣyataḥ māṃsīyiṣyadbhyām māṃsīyiṣyadbhyaḥ
Genitivemāṃsīyiṣyataḥ māṃsīyiṣyatoḥ māṃsīyiṣyatām
Locativemāṃsīyiṣyati māṃsīyiṣyatoḥ māṃsīyiṣyatsu

Compound māṃsīyiṣyat -

Adverb -māṃsīyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria