Declension table of ?māṃsīyiṣyantī

Deva

FeminineSingularDualPlural
Nominativemāṃsīyiṣyantī māṃsīyiṣyantyau māṃsīyiṣyantyaḥ
Vocativemāṃsīyiṣyanti māṃsīyiṣyantyau māṃsīyiṣyantyaḥ
Accusativemāṃsīyiṣyantīm māṃsīyiṣyantyau māṃsīyiṣyantīḥ
Instrumentalmāṃsīyiṣyantyā māṃsīyiṣyantībhyām māṃsīyiṣyantībhiḥ
Dativemāṃsīyiṣyantyai māṃsīyiṣyantībhyām māṃsīyiṣyantībhyaḥ
Ablativemāṃsīyiṣyantyāḥ māṃsīyiṣyantībhyām māṃsīyiṣyantībhyaḥ
Genitivemāṃsīyiṣyantyāḥ māṃsīyiṣyantyoḥ māṃsīyiṣyantīnām
Locativemāṃsīyiṣyantyām māṃsīyiṣyantyoḥ māṃsīyiṣyantīṣu

Compound māṃsīyiṣyanti - māṃsīyiṣyantī -

Adverb -māṃsīyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria