Declension table of ?māṃsīyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemāṃsīyiṣyamāṇā māṃsīyiṣyamāṇe māṃsīyiṣyamāṇāḥ
Vocativemāṃsīyiṣyamāṇe māṃsīyiṣyamāṇe māṃsīyiṣyamāṇāḥ
Accusativemāṃsīyiṣyamāṇām māṃsīyiṣyamāṇe māṃsīyiṣyamāṇāḥ
Instrumentalmāṃsīyiṣyamāṇayā māṃsīyiṣyamāṇābhyām māṃsīyiṣyamāṇābhiḥ
Dativemāṃsīyiṣyamāṇāyai māṃsīyiṣyamāṇābhyām māṃsīyiṣyamāṇābhyaḥ
Ablativemāṃsīyiṣyamāṇāyāḥ māṃsīyiṣyamāṇābhyām māṃsīyiṣyamāṇābhyaḥ
Genitivemāṃsīyiṣyamāṇāyāḥ māṃsīyiṣyamāṇayoḥ māṃsīyiṣyamāṇānām
Locativemāṃsīyiṣyamāṇāyām māṃsīyiṣyamāṇayoḥ māṃsīyiṣyamāṇāsu

Adverb -māṃsīyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria