Declension table of māṃsaśoṇita

Deva

NeuterSingularDualPlural
Nominativemāṃsaśoṇitam māṃsaśoṇite māṃsaśoṇitāni
Vocativemāṃsaśoṇita māṃsaśoṇite māṃsaśoṇitāni
Accusativemāṃsaśoṇitam māṃsaśoṇite māṃsaśoṇitāni
Instrumentalmāṃsaśoṇitena māṃsaśoṇitābhyām māṃsaśoṇitaiḥ
Dativemāṃsaśoṇitāya māṃsaśoṇitābhyām māṃsaśoṇitebhyaḥ
Ablativemāṃsaśoṇitāt māṃsaśoṇitābhyām māṃsaśoṇitebhyaḥ
Genitivemāṃsaśoṇitasya māṃsaśoṇitayoḥ māṃsaśoṇitānām
Locativemāṃsaśoṇite māṃsaśoṇitayoḥ māṃsaśoṇiteṣu

Compound māṃsaśoṇita -

Adverb -māṃsaśoṇitam -māṃsaśoṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria