Declension table of māṃsatva

Deva

NeuterSingularDualPlural
Nominativemāṃsatvam māṃsatve māṃsatvāni
Vocativemāṃsatva māṃsatve māṃsatvāni
Accusativemāṃsatvam māṃsatve māṃsatvāni
Instrumentalmāṃsatvena māṃsatvābhyām māṃsatvaiḥ
Dativemāṃsatvāya māṃsatvābhyām māṃsatvebhyaḥ
Ablativemāṃsatvāt māṃsatvābhyām māṃsatvebhyaḥ
Genitivemāṃsatvasya māṃsatvayoḥ māṃsatvānām
Locativemāṃsatve māṃsatvayoḥ māṃsatveṣu

Compound māṃsatva -

Adverb -māṃsatvam -māṃsatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria