Declension table of māṃsatattvaviveka

Deva

MasculineSingularDualPlural
Nominativemāṃsatattvavivekaḥ māṃsatattvavivekau māṃsatattvavivekāḥ
Vocativemāṃsatattvaviveka māṃsatattvavivekau māṃsatattvavivekāḥ
Accusativemāṃsatattvavivekam māṃsatattvavivekau māṃsatattvavivekān
Instrumentalmāṃsatattvavivekena māṃsatattvavivekābhyām māṃsatattvavivekaiḥ māṃsatattvavivekebhiḥ
Dativemāṃsatattvavivekāya māṃsatattvavivekābhyām māṃsatattvavivekebhyaḥ
Ablativemāṃsatattvavivekāt māṃsatattvavivekābhyām māṃsatattvavivekebhyaḥ
Genitivemāṃsatattvavivekasya māṃsatattvavivekayoḥ māṃsatattvavivekānām
Locativemāṃsatattvaviveke māṃsatattvavivekayoḥ māṃsatattvavivekeṣu

Compound māṃsatattvaviveka -

Adverb -māṃsatattvavivekam -māṃsatattvavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria