Declension table of māṃsatattva

Deva

NeuterSingularDualPlural
Nominativemāṃsatattvam māṃsatattve māṃsatattvāni
Vocativemāṃsatattva māṃsatattve māṃsatattvāni
Accusativemāṃsatattvam māṃsatattve māṃsatattvāni
Instrumentalmāṃsatattvena māṃsatattvābhyām māṃsatattvaiḥ
Dativemāṃsatattvāya māṃsatattvābhyām māṃsatattvebhyaḥ
Ablativemāṃsatattvāt māṃsatattvābhyām māṃsatattvebhyaḥ
Genitivemāṃsatattvasya māṃsatattvayoḥ māṃsatattvānām
Locativemāṃsatattve māṃsatattvayoḥ māṃsatattveṣu

Compound māṃsatattva -

Adverb -māṃsatattvam -māṃsatattvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria