सुबन्तावली ?मांसज

Roma

नपुंसकम्एकद्विबहु
प्रथमामांसजम् मांसजे मांसजानि
सम्बोधनम्मांसज मांसजे मांसजानि
द्वितीयामांसजम् मांसजे मांसजानि
तृतीयामांसजेन मांसजाभ्याम् मांसजैः
चतुर्थीमांसजाय मांसजाभ्याम् मांसजेभ्यः
पञ्चमीमांसजात् मांसजाभ्याम् मांसजेभ्यः
षष्ठीमांसजस्य मांसजयोः मांसजानाम्
सप्तमीमांसजे मांसजयोः मांसजेषु

समास मांसज

अव्यय ॰मांसजम् ॰मांसजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria