सुबन्तावली ?मांसचरु

Roma

पुमान्एकद्विबहु
प्रथमामांसचरुः मांसचरू मांसचरवः
सम्बोधनम्मांसचरो मांसचरू मांसचरवः
द्वितीयामांसचरुम् मांसचरू मांसचरून्
तृतीयामांसचरुणा मांसचरुभ्याम् मांसचरुभिः
चतुर्थीमांसचरवे मांसचरुभ्याम् मांसचरुभ्यः
पञ्चमीमांसचरोः मांसचरुभ्याम् मांसचरुभ्यः
षष्ठीमांसचरोः मांसचर्वोः मांसचरूणाम्
सप्तमीमांसचरौ मांसचर्वोः मांसचरुषु

समास मांसचरु

अव्यय ॰मांसचरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria