Declension table of ?māṃsāśinī

Deva

FeminineSingularDualPlural
Nominativemāṃsāśinī māṃsāśinyau māṃsāśinyaḥ
Vocativemāṃsāśini māṃsāśinyau māṃsāśinyaḥ
Accusativemāṃsāśinīm māṃsāśinyau māṃsāśinīḥ
Instrumentalmāṃsāśinyā māṃsāśinībhyām māṃsāśinībhiḥ
Dativemāṃsāśinyai māṃsāśinībhyām māṃsāśinībhyaḥ
Ablativemāṃsāśinyāḥ māṃsāśinībhyām māṃsāśinībhyaḥ
Genitivemāṃsāśinyāḥ māṃsāśinyoḥ māṃsāśinīnām
Locativemāṃsāśinyām māṃsāśinyoḥ māṃsāśinīṣu

Compound māṃsāśini - māṃsāśinī -

Adverb -māṃsāśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria