Declension table of māṃsāśin

Deva

NeuterSingularDualPlural
Nominativemāṃsāśi māṃsāśinī māṃsāśīni
Vocativemāṃsāśin māṃsāśi māṃsāśinī māṃsāśīni
Accusativemāṃsāśi māṃsāśinī māṃsāśīni
Instrumentalmāṃsāśinā māṃsāśibhyām māṃsāśibhiḥ
Dativemāṃsāśine māṃsāśibhyām māṃsāśibhyaḥ
Ablativemāṃsāśinaḥ māṃsāśibhyām māṃsāśibhyaḥ
Genitivemāṃsāśinaḥ māṃsāśinoḥ māṃsāśinām
Locativemāṃsāśini māṃsāśinoḥ māṃsāśiṣu

Compound māṃsāśi -

Adverb -māṃsāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria