Declension table of māṃsāśana

Deva

NeuterSingularDualPlural
Nominativemāṃsāśanam māṃsāśane māṃsāśanāni
Vocativemāṃsāśana māṃsāśane māṃsāśanāni
Accusativemāṃsāśanam māṃsāśane māṃsāśanāni
Instrumentalmāṃsāśanena māṃsāśanābhyām māṃsāśanaiḥ
Dativemāṃsāśanāya māṃsāśanābhyām māṃsāśanebhyaḥ
Ablativemāṃsāśanāt māṃsāśanābhyām māṃsāśanebhyaḥ
Genitivemāṃsāśanasya māṃsāśanayoḥ māṃsāśanānām
Locativemāṃsāśane māṃsāśanayoḥ māṃsāśaneṣu

Compound māṃsāśana -

Adverb -māṃsāśanam -māṃsāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria