Declension table of ?māñjiṣṭhā

Deva

FeminineSingularDualPlural
Nominativemāñjiṣṭhā māñjiṣṭhe māñjiṣṭhāḥ
Vocativemāñjiṣṭhe māñjiṣṭhe māñjiṣṭhāḥ
Accusativemāñjiṣṭhām māñjiṣṭhe māñjiṣṭhāḥ
Instrumentalmāñjiṣṭhayā māñjiṣṭhābhyām māñjiṣṭhābhiḥ
Dativemāñjiṣṭhāyai māñjiṣṭhābhyām māñjiṣṭhābhyaḥ
Ablativemāñjiṣṭhāyāḥ māñjiṣṭhābhyām māñjiṣṭhābhyaḥ
Genitivemāñjiṣṭhāyāḥ māñjiṣṭhayoḥ māñjiṣṭhānām
Locativemāñjiṣṭhāyām māñjiṣṭhayoḥ māñjiṣṭhāsu

Adverb -māñjiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria