सुबन्तावली ?मठप्रतिष्ठातत्त्व

Roma

नपुंसकम्एकद्विबहु
प्रथमामठप्रतिष्ठातत्त्वम् मठप्रतिष्ठातत्त्वे मठप्रतिष्ठातत्त्वानि
सम्बोधनम्मठप्रतिष्ठातत्त्व मठप्रतिष्ठातत्त्वे मठप्रतिष्ठातत्त्वानि
द्वितीयामठप्रतिष्ठातत्त्वम् मठप्रतिष्ठातत्त्वे मठप्रतिष्ठातत्त्वानि
तृतीयामठप्रतिष्ठातत्त्वेन मठप्रतिष्ठातत्त्वाभ्याम् मठप्रतिष्ठातत्त्वैः
चतुर्थीमठप्रतिष्ठातत्त्वाय मठप्रतिष्ठातत्त्वाभ्याम् मठप्रतिष्ठातत्त्वेभ्यः
पञ्चमीमठप्रतिष्ठातत्त्वात् मठप्रतिष्ठातत्त्वाभ्याम् मठप्रतिष्ठातत्त्वेभ्यः
षष्ठीमठप्रतिष्ठातत्त्वस्य मठप्रतिष्ठातत्त्वयोः मठप्रतिष्ठातत्त्वानाम्
सप्तमीमठप्रतिष्ठातत्त्वे मठप्रतिष्ठातत्त्वयोः मठप्रतिष्ठातत्त्वेषु

समास मठप्रतिष्ठातत्त्व

अव्यय ॰मठप्रतिष्ठातत्त्वम् ॰मठप्रतिष्ठातत्त्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria