सुबन्तावली ?मटचीहता

Roma

स्त्रीएकद्विबहु
प्रथमामटचीहता मटचीहते मटचीहताः
सम्बोधनम्मटचीहते मटचीहते मटचीहताः
द्वितीयामटचीहताम् मटचीहते मटचीहताः
तृतीयामटचीहतया मटचीहताभ्याम् मटचीहताभिः
चतुर्थीमटचीहतायै मटचीहताभ्याम् मटचीहताभ्यः
पञ्चमीमटचीहतायाः मटचीहताभ्याम् मटचीहताभ्यः
षष्ठीमटचीहतायाः मटचीहतयोः मटचीहतानाम्
सप्तमीमटचीहतायाम् मटचीहतयोः मटचीहतासु

अव्यय ॰मटचीहतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria