Declension table of maṣijala

Deva

NeuterSingularDualPlural
Nominativemaṣijalam maṣijale maṣijalāni
Vocativemaṣijala maṣijale maṣijalāni
Accusativemaṣijalam maṣijale maṣijalāni
Instrumentalmaṣijalena maṣijalābhyām maṣijalaiḥ
Dativemaṣijalāya maṣijalābhyām maṣijalebhyaḥ
Ablativemaṣijalāt maṣijalābhyām maṣijalebhyaḥ
Genitivemaṣijalasya maṣijalayoḥ maṣijalānām
Locativemaṣijale maṣijalayoḥ maṣijaleṣu

Compound maṣijala -

Adverb -maṣijalam -maṣijalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria