Declension table of maṣi

Deva

MasculineSingularDualPlural
Nominativemaṣiḥ maṣī maṣayaḥ
Vocativemaṣe maṣī maṣayaḥ
Accusativemaṣim maṣī maṣīn
Instrumentalmaṣiṇā maṣibhyām maṣibhiḥ
Dativemaṣaye maṣibhyām maṣibhyaḥ
Ablativemaṣeḥ maṣibhyām maṣibhyaḥ
Genitivemaṣeḥ maṣyoḥ maṣīṇām
Locativemaṣau maṣyoḥ maṣiṣu

Compound maṣi -

Adverb -maṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria