Declension table of ?maṣṭavat

Deva

MasculineSingularDualPlural
Nominativemaṣṭavān maṣṭavantau maṣṭavantaḥ
Vocativemaṣṭavan maṣṭavantau maṣṭavantaḥ
Accusativemaṣṭavantam maṣṭavantau maṣṭavataḥ
Instrumentalmaṣṭavatā maṣṭavadbhyām maṣṭavadbhiḥ
Dativemaṣṭavate maṣṭavadbhyām maṣṭavadbhyaḥ
Ablativemaṣṭavataḥ maṣṭavadbhyām maṣṭavadbhyaḥ
Genitivemaṣṭavataḥ maṣṭavatoḥ maṣṭavatām
Locativemaṣṭavati maṣṭavatoḥ maṣṭavatsu

Compound maṣṭavat -

Adverb -maṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria