Declension table of ?maṣṭā

Deva

FeminineSingularDualPlural
Nominativemaṣṭā maṣṭe maṣṭāḥ
Vocativemaṣṭe maṣṭe maṣṭāḥ
Accusativemaṣṭām maṣṭe maṣṭāḥ
Instrumentalmaṣṭayā maṣṭābhyām maṣṭābhiḥ
Dativemaṣṭāyai maṣṭābhyām maṣṭābhyaḥ
Ablativemaṣṭāyāḥ maṣṭābhyām maṣṭābhyaḥ
Genitivemaṣṭāyāḥ maṣṭayoḥ maṣṭānām
Locativemaṣṭāyām maṣṭayoḥ maṣṭāsu

Adverb -maṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria