Declension table of ?maṣṭa

Deva

MasculineSingularDualPlural
Nominativemaṣṭaḥ maṣṭau maṣṭāḥ
Vocativemaṣṭa maṣṭau maṣṭāḥ
Accusativemaṣṭam maṣṭau maṣṭān
Instrumentalmaṣṭena maṣṭābhyām maṣṭaiḥ maṣṭebhiḥ
Dativemaṣṭāya maṣṭābhyām maṣṭebhyaḥ
Ablativemaṣṭāt maṣṭābhyām maṣṭebhyaḥ
Genitivemaṣṭasya maṣṭayoḥ maṣṭānām
Locativemaṣṭe maṣṭayoḥ maṣṭeṣu

Compound maṣṭa -

Adverb -maṣṭam -maṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria