Declension table of ?maṇivarman

Deva

MasculineSingularDualPlural
Nominativemaṇivarmā maṇivarmāṇau maṇivarmāṇaḥ
Vocativemaṇivarman maṇivarmāṇau maṇivarmāṇaḥ
Accusativemaṇivarmāṇam maṇivarmāṇau maṇivarmaṇaḥ
Instrumentalmaṇivarmaṇā maṇivarmabhyām maṇivarmabhiḥ
Dativemaṇivarmaṇe maṇivarmabhyām maṇivarmabhyaḥ
Ablativemaṇivarmaṇaḥ maṇivarmabhyām maṇivarmabhyaḥ
Genitivemaṇivarmaṇaḥ maṇivarmaṇoḥ maṇivarmaṇām
Locativemaṇivarmaṇi maṇivarmaṇoḥ maṇivarmasu

Compound maṇivarma -

Adverb -maṇivarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria