सुबन्तावली ?मणिरदन

Roma

पुमान्एकद्विबहु
प्रथमामणिरदनः मणिरदनौ मणिरदनाः
सम्बोधनम्मणिरदन मणिरदनौ मणिरदनाः
द्वितीयामणिरदनम् मणिरदनौ मणिरदनान्
तृतीयामणिरदनेन मणिरदनाभ्याम् मणिरदनैः मणिरदनेभिः
चतुर्थीमणिरदनाय मणिरदनाभ्याम् मणिरदनेभ्यः
पञ्चमीमणिरदनात् मणिरदनाभ्याम् मणिरदनेभ्यः
षष्ठीमणिरदनस्य मणिरदनयोः मणिरदनानाम्
सप्तमीमणिरदने मणिरदनयोः मणिरदनेषु

समास मणिरदन

अव्यय ॰मणिरदनम् ॰मणिरदनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria