सुबन्तावली ?मणिरामकृष्णदीक्षितीय

Roma

नपुंसकम्एकद्विबहु
प्रथमामणिरामकृष्णदीक्षितीयम् मणिरामकृष्णदीक्षितीये मणिरामकृष्णदीक्षितीयानि
सम्बोधनम्मणिरामकृष्णदीक्षितीय मणिरामकृष्णदीक्षितीये मणिरामकृष्णदीक्षितीयानि
द्वितीयामणिरामकृष्णदीक्षितीयम् मणिरामकृष्णदीक्षितीये मणिरामकृष्णदीक्षितीयानि
तृतीयामणिरामकृष्णदीक्षितीयेन मणिरामकृष्णदीक्षितीयाभ्याम् मणिरामकृष्णदीक्षितीयैः
चतुर्थीमणिरामकृष्णदीक्षितीयाय मणिरामकृष्णदीक्षितीयाभ्याम् मणिरामकृष्णदीक्षितीयेभ्यः
पञ्चमीमणिरामकृष्णदीक्षितीयात् मणिरामकृष्णदीक्षितीयाभ्याम् मणिरामकृष्णदीक्षितीयेभ्यः
षष्ठीमणिरामकृष्णदीक्षितीयस्य मणिरामकृष्णदीक्षितीययोः मणिरामकृष्णदीक्षितीयानाम्
सप्तमीमणिरामकृष्णदीक्षितीये मणिरामकृष्णदीक्षितीययोः मणिरामकृष्णदीक्षितीयेषु

समास मणिरामकृष्णदीक्षितीय

अव्यय ॰मणिरामकृष्णदीक्षितीयम् ॰मणिरामकृष्णदीक्षितीयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria