Declension table of maṇirāgākarajñāna

Deva

NeuterSingularDualPlural
Nominativemaṇirāgākarajñānam maṇirāgākarajñāne maṇirāgākarajñānāni
Vocativemaṇirāgākarajñāna maṇirāgākarajñāne maṇirāgākarajñānāni
Accusativemaṇirāgākarajñānam maṇirāgākarajñāne maṇirāgākarajñānāni
Instrumentalmaṇirāgākarajñānena maṇirāgākarajñānābhyām maṇirāgākarajñānaiḥ
Dativemaṇirāgākarajñānāya maṇirāgākarajñānābhyām maṇirāgākarajñānebhyaḥ
Ablativemaṇirāgākarajñānāt maṇirāgākarajñānābhyām maṇirāgākarajñānebhyaḥ
Genitivemaṇirāgākarajñānasya maṇirāgākarajñānayoḥ maṇirāgākarajñānānām
Locativemaṇirāgākarajñāne maṇirāgākarajñānayoḥ maṇirāgākarajñāneṣu

Compound maṇirāgākarajñāna -

Adverb -maṇirāgākarajñānam -maṇirāgākarajñānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria