Declension table of maṇipūra

Deva

NeuterSingularDualPlural
Nominativemaṇipūram maṇipūre maṇipūrāṇi
Vocativemaṇipūra maṇipūre maṇipūrāṇi
Accusativemaṇipūram maṇipūre maṇipūrāṇi
Instrumentalmaṇipūreṇa maṇipūrābhyām maṇipūraiḥ
Dativemaṇipūrāya maṇipūrābhyām maṇipūrebhyaḥ
Ablativemaṇipūrāt maṇipūrābhyām maṇipūrebhyaḥ
Genitivemaṇipūrasya maṇipūrayoḥ maṇipūrāṇām
Locativemaṇipūre maṇipūrayoḥ maṇipūreṣu

Compound maṇipūra -

Adverb -maṇipūram -maṇipūrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria