सुबन्तावली ?मणिप्रकाशकदीप्ति

Roma

स्त्रीएकद्विबहु
प्रथमामणिप्रकाशकदीप्तिः मणिप्रकाशकदीप्ती मणिप्रकाशकदीप्तयः
सम्बोधनम्मणिप्रकाशकदीप्ते मणिप्रकाशकदीप्ती मणिप्रकाशकदीप्तयः
द्वितीयामणिप्रकाशकदीप्तिम् मणिप्रकाशकदीप्ती मणिप्रकाशकदीप्तीः
तृतीयामणिप्रकाशकदीप्त्या मणिप्रकाशकदीप्तिभ्याम् मणिप्रकाशकदीप्तिभिः
चतुर्थीमणिप्रकाशकदीप्त्यै मणिप्रकाशकदीप्तये मणिप्रकाशकदीप्तिभ्याम् मणिप्रकाशकदीप्तिभ्यः
पञ्चमीमणिप्रकाशकदीप्त्याः मणिप्रकाशकदीप्तेः मणिप्रकाशकदीप्तिभ्याम् मणिप्रकाशकदीप्तिभ्यः
षष्ठीमणिप्रकाशकदीप्त्याः मणिप्रकाशकदीप्तेः मणिप्रकाशकदीप्त्योः मणिप्रकाशकदीप्तीनाम्
सप्तमीमणिप्रकाशकदीप्त्याम् मणिप्रकाशकदीप्तौ मणिप्रकाशकदीप्त्योः मणिप्रकाशकदीप्तिषु

समास मणिप्रकाशकदीप्ति

अव्यय ॰मणिप्रकाशकदीप्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria