Declension table of maṇipadma

Deva

MasculineSingularDualPlural
Nominativemaṇipadmaḥ maṇipadmau maṇipadmāḥ
Vocativemaṇipadma maṇipadmau maṇipadmāḥ
Accusativemaṇipadmam maṇipadmau maṇipadmān
Instrumentalmaṇipadmena maṇipadmābhyām maṇipadmaiḥ maṇipadmebhiḥ
Dativemaṇipadmāya maṇipadmābhyām maṇipadmebhyaḥ
Ablativemaṇipadmāt maṇipadmābhyām maṇipadmebhyaḥ
Genitivemaṇipadmasya maṇipadmayoḥ maṇipadmānām
Locativemaṇipadme maṇipadmayoḥ maṇipadmeṣu

Compound maṇipadma -

Adverb -maṇipadmam -maṇipadmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria