Declension table of ?maṇimayī

Deva

FeminineSingularDualPlural
Nominativemaṇimayī maṇimayyau maṇimayyaḥ
Vocativemaṇimayi maṇimayyau maṇimayyaḥ
Accusativemaṇimayīm maṇimayyau maṇimayīḥ
Instrumentalmaṇimayyā maṇimayībhyām maṇimayībhiḥ
Dativemaṇimayyai maṇimayībhyām maṇimayībhyaḥ
Ablativemaṇimayyāḥ maṇimayībhyām maṇimayībhyaḥ
Genitivemaṇimayyāḥ maṇimayyoḥ maṇimayīnām
Locativemaṇimayyām maṇimayyoḥ maṇimayīṣu

Compound maṇimayi - maṇimayī -

Adverb -maṇimayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria