Declension table of maṇimaya

Deva

NeuterSingularDualPlural
Nominativemaṇimayam maṇimaye maṇimayāni
Vocativemaṇimaya maṇimaye maṇimayāni
Accusativemaṇimayam maṇimaye maṇimayāni
Instrumentalmaṇimayena maṇimayābhyām maṇimayaiḥ
Dativemaṇimayāya maṇimayābhyām maṇimayebhyaḥ
Ablativemaṇimayāt maṇimayābhyām maṇimayebhyaḥ
Genitivemaṇimayasya maṇimayayoḥ maṇimayānām
Locativemaṇimaye maṇimayayoḥ maṇimayeṣu

Compound maṇimaya -

Adverb -maṇimayam -maṇimayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria