Declension table of maṇikarṇī

Deva

FeminineSingularDualPlural
Nominativemaṇikarṇī maṇikarṇyau maṇikarṇyaḥ
Vocativemaṇikarṇi maṇikarṇyau maṇikarṇyaḥ
Accusativemaṇikarṇīm maṇikarṇyau maṇikarṇīḥ
Instrumentalmaṇikarṇyā maṇikarṇībhyām maṇikarṇībhiḥ
Dativemaṇikarṇyai maṇikarṇībhyām maṇikarṇībhyaḥ
Ablativemaṇikarṇyāḥ maṇikarṇībhyām maṇikarṇībhyaḥ
Genitivemaṇikarṇyāḥ maṇikarṇyoḥ maṇikarṇīnām
Locativemaṇikarṇyām maṇikarṇyoḥ maṇikarṇīṣu

Compound maṇikarṇi - maṇikarṇī -

Adverb -maṇikarṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria