सुबन्तावली ?मणिकानन

Roma

नपुंसकम्एकद्विबहु
प्रथमामणिकाननम् मणिकानने मणिकाननानि
सम्बोधनम्मणिकानन मणिकानने मणिकाननानि
द्वितीयामणिकाननम् मणिकानने मणिकाननानि
तृतीयामणिकाननेन मणिकाननाभ्याम् मणिकाननैः
चतुर्थीमणिकाननाय मणिकाननाभ्याम् मणिकाननेभ्यः
पञ्चमीमणिकाननात् मणिकाननाभ्याम् मणिकाननेभ्यः
षष्ठीमणिकाननस्य मणिकाननयोः मणिकाननानाम्
सप्तमीमणिकानने मणिकाननयोः मणिकाननेषु

समास मणिकानन

अव्यय ॰मणिकाननम् ॰मणिकाननात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria