Declension table of maṇikaṇa

Deva

MasculineSingularDualPlural
Nominativemaṇikaṇaḥ maṇikaṇau maṇikaṇāḥ
Vocativemaṇikaṇa maṇikaṇau maṇikaṇāḥ
Accusativemaṇikaṇam maṇikaṇau maṇikaṇān
Instrumentalmaṇikaṇena maṇikaṇābhyām maṇikaṇaiḥ maṇikaṇebhiḥ
Dativemaṇikaṇāya maṇikaṇābhyām maṇikaṇebhyaḥ
Ablativemaṇikaṇāt maṇikaṇābhyām maṇikaṇebhyaḥ
Genitivemaṇikaṇasya maṇikaṇayoḥ maṇikaṇānām
Locativemaṇikaṇe maṇikaṇayoḥ maṇikaṇeṣu

Compound maṇikaṇa -

Adverb -maṇikaṇam -maṇikaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria