सुबन्तावली ?मणीचक

Roma

नपुंसकम्एकद्विबहु
प्रथमामणीचकम् मणीचके मणीचकानि
सम्बोधनम्मणीचक मणीचके मणीचकानि
द्वितीयामणीचकम् मणीचके मणीचकानि
तृतीयामणीचकेन मणीचकाभ्याम् मणीचकैः
चतुर्थीमणीचकाय मणीचकाभ्याम् मणीचकेभ्यः
पञ्चमीमणीचकात् मणीचकाभ्याम् मणीचकेभ्यः
षष्ठीमणीचकस्य मणीचकयोः मणीचकानाम्
सप्तमीमणीचके मणीचकयोः मणीचकेषु

समास मणीचक

अव्यय ॰मणीचकम् ॰मणीचकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria