Declension table of maṇibhūmikā

Deva

FeminineSingularDualPlural
Nominativemaṇibhūmikā maṇibhūmike maṇibhūmikāḥ
Vocativemaṇibhūmike maṇibhūmike maṇibhūmikāḥ
Accusativemaṇibhūmikām maṇibhūmike maṇibhūmikāḥ
Instrumentalmaṇibhūmikayā maṇibhūmikābhyām maṇibhūmikābhiḥ
Dativemaṇibhūmikāyai maṇibhūmikābhyām maṇibhūmikābhyaḥ
Ablativemaṇibhūmikāyāḥ maṇibhūmikābhyām maṇibhūmikābhyaḥ
Genitivemaṇibhūmikāyāḥ maṇibhūmikayoḥ maṇibhūmikānām
Locativemaṇibhūmikāyām maṇibhūmikayoḥ maṇibhūmikāsu

Adverb -maṇibhūmikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria