सुबन्तावली ?मणत्

Roma

पुमान्एकद्विबहु
प्रथमामणन् मणन्तौ मणन्तः
सम्बोधनम्मणन् मणन्तौ मणन्तः
द्वितीयामणन्तम् मणन्तौ मणतः
तृतीयामणता मणद्भ्याम् मणद्भिः
चतुर्थीमणते मणद्भ्याम् मणद्भ्यः
पञ्चमीमणतः मणद्भ्याम् मणद्भ्यः
षष्ठीमणतः मणतोः मणताम्
सप्तमीमणति मणतोः मणत्सु

समास मणत्

अव्यय ॰मणन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria