Declension table of ?maṇḍyamāna

Deva

NeuterSingularDualPlural
Nominativemaṇḍyamānam maṇḍyamāne maṇḍyamānāni
Vocativemaṇḍyamāna maṇḍyamāne maṇḍyamānāni
Accusativemaṇḍyamānam maṇḍyamāne maṇḍyamānāni
Instrumentalmaṇḍyamānena maṇḍyamānābhyām maṇḍyamānaiḥ
Dativemaṇḍyamānāya maṇḍyamānābhyām maṇḍyamānebhyaḥ
Ablativemaṇḍyamānāt maṇḍyamānābhyām maṇḍyamānebhyaḥ
Genitivemaṇḍyamānasya maṇḍyamānayoḥ maṇḍyamānānām
Locativemaṇḍyamāne maṇḍyamānayoḥ maṇḍyamāneṣu

Compound maṇḍyamāna -

Adverb -maṇḍyamānam -maṇḍyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria