Declension table of maṇḍūkī

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkī maṇḍūkyau maṇḍūkyaḥ
Vocativemaṇḍūki maṇḍūkyau maṇḍūkyaḥ
Accusativemaṇḍūkīm maṇḍūkyau maṇḍūkīḥ
Instrumentalmaṇḍūkyā maṇḍūkībhyām maṇḍūkībhiḥ
Dativemaṇḍūkyai maṇḍūkībhyām maṇḍūkībhyaḥ
Ablativemaṇḍūkyāḥ maṇḍūkībhyām maṇḍūkībhyaḥ
Genitivemaṇḍūkyāḥ maṇḍūkyoḥ maṇḍūkīnām
Locativemaṇḍūkyām maṇḍūkyoḥ maṇḍūkīṣu

Compound maṇḍūki - maṇḍūkī -

Adverb -maṇḍūki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria