Declension table of maṇḍūkaśikṣā

Deva

FeminineSingularDualPlural
Nominativemaṇḍūkaśikṣā maṇḍūkaśikṣe maṇḍūkaśikṣāḥ
Vocativemaṇḍūkaśikṣe maṇḍūkaśikṣe maṇḍūkaśikṣāḥ
Accusativemaṇḍūkaśikṣām maṇḍūkaśikṣe maṇḍūkaśikṣāḥ
Instrumentalmaṇḍūkaśikṣayā maṇḍūkaśikṣābhyām maṇḍūkaśikṣābhiḥ
Dativemaṇḍūkaśikṣāyai maṇḍūkaśikṣābhyām maṇḍūkaśikṣābhyaḥ
Ablativemaṇḍūkaśikṣāyāḥ maṇḍūkaśikṣābhyām maṇḍūkaśikṣābhyaḥ
Genitivemaṇḍūkaśikṣāyāḥ maṇḍūkaśikṣayoḥ maṇḍūkaśikṣāṇām
Locativemaṇḍūkaśikṣāyām maṇḍūkaśikṣayoḥ maṇḍūkaśikṣāsu

Adverb -maṇḍūkaśikṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria