सुबन्तावली ?मण्डूकयोगशयना

Roma

स्त्रीएकद्विबहु
प्रथमामण्डूकयोगशयना मण्डूकयोगशयने मण्डूकयोगशयनाः
सम्बोधनम्मण्डूकयोगशयने मण्डूकयोगशयने मण्डूकयोगशयनाः
द्वितीयामण्डूकयोगशयनाम् मण्डूकयोगशयने मण्डूकयोगशयनाः
तृतीयामण्डूकयोगशयनया मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनाभिः
चतुर्थीमण्डूकयोगशयनायै मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनाभ्यः
पञ्चमीमण्डूकयोगशयनायाः मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनाभ्यः
षष्ठीमण्डूकयोगशयनायाः मण्डूकयोगशयनयोः मण्डूकयोगशयनानाम्
सप्तमीमण्डूकयोगशयनायाम् मण्डूकयोगशयनयोः मण्डूकयोगशयनासु

अव्यय ॰मण्डूकयोगशयनम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria