सुबन्तावली ?मण्डूकयोगशयन

Roma

पुमान्एकद्विबहु
प्रथमामण्डूकयोगशयनः मण्डूकयोगशयनौ मण्डूकयोगशयनाः
सम्बोधनम्मण्डूकयोगशयन मण्डूकयोगशयनौ मण्डूकयोगशयनाः
द्वितीयामण्डूकयोगशयनम् मण्डूकयोगशयनौ मण्डूकयोगशयनान्
तृतीयामण्डूकयोगशयनेन मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनैः मण्डूकयोगशयनेभिः
चतुर्थीमण्डूकयोगशयनाय मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनेभ्यः
पञ्चमीमण्डूकयोगशयनात् मण्डूकयोगशयनाभ्याम् मण्डूकयोगशयनेभ्यः
षष्ठीमण्डूकयोगशयनस्य मण्डूकयोगशयनयोः मण्डूकयोगशयनानाम्
सप्तमीमण्डूकयोगशयने मण्डूकयोगशयनयोः मण्डूकयोगशयनेषु

समास मण्डूकयोगशयन

अव्यय ॰मण्डूकयोगशयनम् ॰मण्डूकयोगशयनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria