Declension table of maṇḍūkayoga

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkayogaḥ maṇḍūkayogau maṇḍūkayogāḥ
Vocativemaṇḍūkayoga maṇḍūkayogau maṇḍūkayogāḥ
Accusativemaṇḍūkayogam maṇḍūkayogau maṇḍūkayogān
Instrumentalmaṇḍūkayogena maṇḍūkayogābhyām maṇḍūkayogaiḥ maṇḍūkayogebhiḥ
Dativemaṇḍūkayogāya maṇḍūkayogābhyām maṇḍūkayogebhyaḥ
Ablativemaṇḍūkayogāt maṇḍūkayogābhyām maṇḍūkayogebhyaḥ
Genitivemaṇḍūkayogasya maṇḍūkayogayoḥ maṇḍūkayogānām
Locativemaṇḍūkayoge maṇḍūkayogayoḥ maṇḍūkayogeṣu

Compound maṇḍūkayoga -

Adverb -maṇḍūkayogam -maṇḍūkayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria