सुबन्तावली ?मण्डूकगतिलालस

Roma

पुमान्एकद्विबहु
प्रथमामण्डूकगतिलालसः मण्डूकगतिलालसौ मण्डूकगतिलालसाः
सम्बोधनम्मण्डूकगतिलालस मण्डूकगतिलालसौ मण्डूकगतिलालसाः
द्वितीयामण्डूकगतिलालसम् मण्डूकगतिलालसौ मण्डूकगतिलालसान्
तृतीयामण्डूकगतिलालसेन मण्डूकगतिलालसाभ्याम् मण्डूकगतिलालसैः मण्डूकगतिलालसेभिः
चतुर्थीमण्डूकगतिलालसाय मण्डूकगतिलालसाभ्याम् मण्डूकगतिलालसेभ्यः
पञ्चमीमण्डूकगतिलालसात् मण्डूकगतिलालसाभ्याम् मण्डूकगतिलालसेभ्यः
षष्ठीमण्डूकगतिलालसस्य मण्डूकगतिलालसयोः मण्डूकगतिलालसानाम्
सप्तमीमण्डूकगतिलालसे मण्डूकगतिलालसयोः मण्डूकगतिलालसेषु

समास मण्डूकगतिलालस

अव्यय ॰मण्डूकगतिलालसम् ॰मण्डूकगतिलालसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria