Declension table of maṇḍūka

Deva

MasculineSingularDualPlural
Nominativemaṇḍūkaḥ maṇḍūkau maṇḍūkāḥ
Vocativemaṇḍūka maṇḍūkau maṇḍūkāḥ
Accusativemaṇḍūkam maṇḍūkau maṇḍūkān
Instrumentalmaṇḍūkena maṇḍūkābhyām maṇḍūkaiḥ maṇḍūkebhiḥ
Dativemaṇḍūkāya maṇḍūkābhyām maṇḍūkebhyaḥ
Ablativemaṇḍūkāt maṇḍūkābhyām maṇḍūkebhyaḥ
Genitivemaṇḍūkasya maṇḍūkayoḥ maṇḍūkānām
Locativemaṇḍūke maṇḍūkayoḥ maṇḍūkeṣu

Compound maṇḍūka -

Adverb -maṇḍūkam -maṇḍūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria