Declension table of maṇḍitikā

Deva

FeminineSingularDualPlural
Nominativemaṇḍitikā maṇḍitike maṇḍitikāḥ
Vocativemaṇḍitike maṇḍitike maṇḍitikāḥ
Accusativemaṇḍitikām maṇḍitike maṇḍitikāḥ
Instrumentalmaṇḍitikayā maṇḍitikābhyām maṇḍitikābhiḥ
Dativemaṇḍitikāyai maṇḍitikābhyām maṇḍitikābhyaḥ
Ablativemaṇḍitikāyāḥ maṇḍitikābhyām maṇḍitikābhyaḥ
Genitivemaṇḍitikāyāḥ maṇḍitikayoḥ maṇḍitikānām
Locativemaṇḍitikāyām maṇḍitikayoḥ maṇḍitikāsu

Adverb -maṇḍitikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria