Declension table of ?maṇḍitavya

Deva

NeuterSingularDualPlural
Nominativemaṇḍitavyam maṇḍitavye maṇḍitavyāni
Vocativemaṇḍitavya maṇḍitavye maṇḍitavyāni
Accusativemaṇḍitavyam maṇḍitavye maṇḍitavyāni
Instrumentalmaṇḍitavyena maṇḍitavyābhyām maṇḍitavyaiḥ
Dativemaṇḍitavyāya maṇḍitavyābhyām maṇḍitavyebhyaḥ
Ablativemaṇḍitavyāt maṇḍitavyābhyām maṇḍitavyebhyaḥ
Genitivemaṇḍitavyasya maṇḍitavyayoḥ maṇḍitavyānām
Locativemaṇḍitavye maṇḍitavyayoḥ maṇḍitavyeṣu

Compound maṇḍitavya -

Adverb -maṇḍitavyam -maṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria