Declension table of ?maṇḍitavya

Deva

MasculineSingularDualPlural
Nominativemaṇḍitavyaḥ maṇḍitavyau maṇḍitavyāḥ
Vocativemaṇḍitavya maṇḍitavyau maṇḍitavyāḥ
Accusativemaṇḍitavyam maṇḍitavyau maṇḍitavyān
Instrumentalmaṇḍitavyena maṇḍitavyābhyām maṇḍitavyaiḥ maṇḍitavyebhiḥ
Dativemaṇḍitavyāya maṇḍitavyābhyām maṇḍitavyebhyaḥ
Ablativemaṇḍitavyāt maṇḍitavyābhyām maṇḍitavyebhyaḥ
Genitivemaṇḍitavyasya maṇḍitavyayoḥ maṇḍitavyānām
Locativemaṇḍitavye maṇḍitavyayoḥ maṇḍitavyeṣu

Compound maṇḍitavya -

Adverb -maṇḍitavyam -maṇḍitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria