Declension table of ?maṇḍitavatī

Deva

FeminineSingularDualPlural
Nominativemaṇḍitavatī maṇḍitavatyau maṇḍitavatyaḥ
Vocativemaṇḍitavati maṇḍitavatyau maṇḍitavatyaḥ
Accusativemaṇḍitavatīm maṇḍitavatyau maṇḍitavatīḥ
Instrumentalmaṇḍitavatyā maṇḍitavatībhyām maṇḍitavatībhiḥ
Dativemaṇḍitavatyai maṇḍitavatībhyām maṇḍitavatībhyaḥ
Ablativemaṇḍitavatyāḥ maṇḍitavatībhyām maṇḍitavatībhyaḥ
Genitivemaṇḍitavatyāḥ maṇḍitavatyoḥ maṇḍitavatīnām
Locativemaṇḍitavatyām maṇḍitavatyoḥ maṇḍitavatīṣu

Compound maṇḍitavati - maṇḍitavatī -

Adverb -maṇḍitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria